Original

तव कोपाग्निना दग्धः पापो राजा जयद्रथः ।उदीर्णं चापि सुमहद्धार्तराष्ट्रबलं रणे ॥ २० ॥

Segmented

तव कोप-अग्निना दग्धः पापो राजा जयद्रथः उदीर्णम् च अपि सु महत् धार्तराष्ट्र-बलम् रणे

Analysis

Word Lemma Parse
तव त्वद् pos=n,g=,c=6,n=s
कोप कोप pos=n,comp=y
अग्निना अग्नि pos=n,g=m,c=3,n=s
दग्धः दह् pos=va,g=m,c=1,n=s,f=part
पापो पाप pos=a,g=m,c=1,n=s
राजा राजन् pos=n,g=m,c=1,n=s
जयद्रथः जयद्रथ pos=n,g=m,c=1,n=s
उदीर्णम् उदीर् pos=va,g=n,c=1,n=s,f=part
pos=i
अपि अपि pos=i
सु सु pos=i
महत् महत् pos=a,g=n,c=1,n=s
धार्तराष्ट्र धार्तराष्ट्र pos=n,comp=y
बलम् बल pos=n,g=n,c=1,n=s
रणे रण pos=n,g=m,c=7,n=s