Original

इत्युक्तौ तौ महात्मानावुभौ केशवपाण्डवौ ।तावब्रूतां तदा हृष्टौ राजानं पृथिवीपतिम् ॥ १९ ॥

Segmented

इति उक्तौ तौ महात्मानौ उभौ केशव-पाण्डवौ तौ अब्रूताम् तदा हृष्टौ राजानम् पृथिवीपतिम्

Analysis

Word Lemma Parse
इति इति pos=i
उक्तौ वच् pos=va,g=m,c=1,n=d,f=part
तौ तद् pos=n,g=m,c=1,n=d
महात्मानौ महात्मन् pos=a,g=m,c=1,n=d
उभौ उभ् pos=n,g=m,c=1,n=d
केशव केशव pos=n,comp=y
पाण्डवौ पाण्डव pos=n,g=m,c=1,n=d
तौ तद् pos=n,g=m,c=1,n=d
अब्रूताम् ब्रू pos=v,p=3,n=d,l=lan
तदा तदा pos=i
हृष्टौ हृष् pos=va,g=m,c=1,n=d,f=part
राजानम् राजन् pos=n,g=m,c=2,n=s
पृथिवीपतिम् पृथिवीपति pos=n,g=m,c=2,n=s