Original

धनंजयसखा यश्च धनंजयहितश्च यः ।तं धनंजयगोप्तारं प्रपद्य सुखमेधते ॥ १८ ॥

Segmented

धनञ्जय-सखा यः च धनञ्जय-हितः च यः तम् धनञ्जय-गोप्तारम् प्रपद्य सुखम् एधते

Analysis

Word Lemma Parse
धनञ्जय धनंजय pos=n,comp=y
सखा सखि pos=n,g=,c=1,n=s
यः यद् pos=n,g=m,c=1,n=s
pos=i
धनञ्जय धनंजय pos=n,comp=y
हितः हित pos=a,g=m,c=1,n=s
pos=i
यः यद् pos=n,g=m,c=1,n=s
तम् तद् pos=n,g=m,c=2,n=s
धनञ्जय धनंजय pos=n,comp=y
गोप्तारम् गोप्तृ pos=a,g=m,c=2,n=s
प्रपद्य प्रपद् pos=vi
सुखम् सुखम् pos=i
एधते एध् pos=v,p=3,n=s,l=lat