Original

योऽगात चतुरो वेदान्यश्च वेदेषु गीयते ।तं प्रपद्य महात्मानं भूतिमाप्नोत्यनुत्तमाम् ॥ १७ ॥

Segmented

यो ऽगात चतुरो वेदान् यः च वेदेषु गीयते तम् प्रपद्य महात्मानम् भूतिम् आप्नोति अनुत्तमाम्

Analysis

Word Lemma Parse
यो यद् pos=n,g=m,c=1,n=s
ऽगात गा pos=v,p=3,n=s,l=lun
चतुरो चतुर् pos=n,g=m,c=2,n=p
वेदान् वेद pos=n,g=m,c=2,n=p
यः यद् pos=n,g=m,c=1,n=s
pos=i
वेदेषु वेद pos=n,g=m,c=7,n=p
गीयते गा pos=v,p=3,n=s,l=lat
तम् तद् pos=n,g=m,c=2,n=s
प्रपद्य प्रपद् pos=vi
महात्मानम् महात्मन् pos=a,g=m,c=2,n=s
भूतिम् भूति pos=n,g=f,c=2,n=s
आप्नोति आप् pos=v,p=3,n=s,l=lat
अनुत्तमाम् अनुत्तम pos=a,g=f,c=2,n=s