Original

परं पुराणं पुरुषं पुराणानां परं च यत् ।प्रपद्यतस्तं परमं परा भूतिर्विधीयते ॥ १६ ॥

Segmented

परम् पुराणम् पुरुषम् पुराणानाम् परम् च यत् प्रपद्यतस् तम् परमम् परा भूतिः विधीयते

Analysis

Word Lemma Parse
परम् पर pos=n,g=m,c=2,n=s
पुराणम् पुराण pos=a,g=m,c=2,n=s
पुरुषम् पुरुष pos=n,g=m,c=2,n=s
पुराणानाम् पुराण pos=a,g=m,c=6,n=p
परम् पर pos=n,g=m,c=2,n=s
pos=i
यत् यत् pos=i
प्रपद्यतस् प्रपद् pos=va,g=m,c=6,n=s,f=part
तम् तद् pos=n,g=m,c=2,n=s
परमम् परम pos=a,g=m,c=2,n=s
परा पर pos=n,g=f,c=1,n=s
भूतिः भूति pos=n,g=f,c=1,n=s
विधीयते विधा pos=v,p=3,n=s,l=lat