Original

अनादिनिधनं देवं लोककर्तारमव्ययम् ।त्वां भक्ता ये हृषीकेश दुर्गाण्यतितरन्ति ते ॥ १५ ॥

Segmented

अनादिनिधनम् देवम् लोक-कर्तारम् अव्ययम् त्वाम् भक्ता ये हृषीकेश दुर्गाणि अतितरन्ति ते

Analysis

Word Lemma Parse
अनादिनिधनम् अनादिनिधन pos=a,g=m,c=2,n=s
देवम् देव pos=n,g=m,c=2,n=s
लोक लोक pos=n,comp=y
कर्तारम् कर्तृ pos=n,g=m,c=2,n=s
अव्ययम् अव्यय pos=a,g=m,c=2,n=s
त्वाम् त्वद् pos=n,g=,c=2,n=s
भक्ता भक्त pos=n,g=m,c=1,n=p
ये यद् pos=n,g=m,c=1,n=p
हृषीकेश हृषीकेश pos=n,g=m,c=8,n=s
दुर्गाणि दुर्ग pos=n,g=n,c=2,n=p
अतितरन्ति अतित्￞ pos=v,p=3,n=p,l=lat
ते तद् pos=n,g=m,c=1,n=p