Original

स्रष्टारं सर्वलोकानां परमात्मानमच्युतम् ।ये प्रपन्ना हृषीकेशं न ते मुह्यन्ति कर्हिचित् ॥ १४ ॥

Segmented

स्रष्टारम् सर्व-लोकानाम् परमात्मानम् अच्युतम् ये प्रपन्ना हृषीकेशम् न ते मुह्यन्ति कर्हिचित्

Analysis

Word Lemma Parse
स्रष्टारम् स्रष्टृ pos=n,g=m,c=2,n=s
सर्व सर्व pos=n,comp=y
लोकानाम् लोक pos=n,g=m,c=6,n=p
परमात्मानम् परमात्मन् pos=n,g=m,c=2,n=s
अच्युतम् अच्युत pos=n,g=m,c=2,n=s
ये यद् pos=n,g=m,c=1,n=p
प्रपन्ना प्रपद् pos=va,g=m,c=1,n=p,f=part
हृषीकेशम् हृषीकेश pos=n,g=m,c=2,n=s
pos=i
ते तद् pos=n,g=m,c=1,n=p
मुह्यन्ति मुह् pos=v,p=3,n=p,l=lat
कर्हिचित् कर्हिचित् pos=i