Original

एकार्णवमिदं पूर्वं सर्वमासीत्तमोमयम् ।त्वत्प्रसादात्प्रकाशत्वं जगत्प्राप्तं नरोत्तम ॥ १३ ॥

Segmented

एकार्णवम् इदम् पूर्वम् सर्वम् आसीत् तमः-मयम् त्वद्-प्रसादात् प्रकाश-त्वम् जगत् प्राप्तम् नर-उत्तम

Analysis

Word Lemma Parse
एकार्णवम् एकार्णव pos=n,g=n,c=1,n=s
इदम् इदम् pos=n,g=n,c=1,n=s
पूर्वम् पूर्वम् pos=i
सर्वम् सर्व pos=n,g=n,c=1,n=s
आसीत् अस् pos=v,p=3,n=s,l=lan
तमः तमस् pos=n,comp=y
मयम् मय pos=a,g=n,c=1,n=s
त्वद् त्वद् pos=n,comp=y
प्रसादात् प्रसाद pos=n,g=m,c=5,n=s
प्रकाश प्रकाश pos=n,comp=y
त्वम् त्व pos=n,g=n,c=2,n=s
जगत् जगन्त् pos=n,g=n,c=1,n=s
प्राप्तम् प्राप् pos=va,g=n,c=1,n=s,f=part
नर नर pos=n,comp=y
उत्तम उत्तम pos=a,g=m,c=8,n=s