Original

त्वत्प्रसादसमुत्थेन विक्रमेणारिसूदन ।सुरेशत्वं गतः शक्रो हत्वा दैत्यान्सहस्रशः ॥ ११ ॥

Segmented

त्वद्-प्रसाद-समुत्थेन विक्रमेण अरि-सूदन सुर-ईश-त्वम् गतः शक्रो हत्वा दैत्यान् सहस्रशः

Analysis

Word Lemma Parse
त्वद् त्वद् pos=n,comp=y
प्रसाद प्रसाद pos=n,comp=y
समुत्थेन समुत्थ pos=a,g=m,c=3,n=s
विक्रमेण विक्रम pos=n,g=m,c=3,n=s
अरि अरि pos=n,comp=y
सूदन सूदन pos=a,g=m,c=8,n=s
सुर सुर pos=n,comp=y
ईश ईश pos=n,comp=y
त्वम् त्व pos=n,g=n,c=2,n=s
गतः गम् pos=va,g=m,c=1,n=s,f=part
शक्रो शक्र pos=n,g=m,c=1,n=s
हत्वा हन् pos=vi
दैत्यान् दैत्य pos=n,g=m,c=2,n=p
सहस्रशः सहस्रशस् pos=i