Original

तव चैव प्रसादेन त्रिदशास्त्रिदशेश्वर ।अमरत्वं गताः कृष्ण लोकांश्चाश्नुवतेऽक्षयान् ॥ १० ॥

Segmented

तव च एव प्रसादेन त्रिदशाः त्रिदशेश्वरैः अमर-त्वम् गताः कृष्ण लोकान् च अश्नुवते ऽक्षयान्

Analysis

Word Lemma Parse
तव त्वद् pos=n,g=,c=6,n=s
pos=i
एव एव pos=i
प्रसादेन प्रसाद pos=n,g=m,c=3,n=s
त्रिदशाः त्रिदश pos=n,g=m,c=1,n=p
त्रिदशेश्वरैः त्रिदशेश्वर pos=n,g=m,c=8,n=s
अमर अमर pos=n,comp=y
त्वम् त्व pos=n,g=n,c=2,n=s
गताः गम् pos=va,g=m,c=1,n=p,f=part
कृष्ण कृष्ण pos=n,g=m,c=8,n=s
लोकान् लोक pos=n,g=m,c=2,n=p
pos=i
अश्नुवते अश् pos=v,p=3,n=p,l=lat
ऽक्षयान् अक्षय pos=a,g=m,c=2,n=p