Original

संजय उवाच ।ततो युधिष्ठिरो राजा रथादाप्लुत्य भारत ।पर्यष्वजत्तदा कृष्णावानन्दाश्रुपरिप्लुतः ॥ १ ॥

Segmented

संजय उवाच ततो युधिष्ठिरो राजा रथाद् आप्लुत्य भारत पर्यष्वजत् तदा कृष्णौ आनन्द-अश्रु-परिप्लुतः

Analysis

Word Lemma Parse
संजय संजय pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
ततो ततस् pos=i
युधिष्ठिरो युधिष्ठिर pos=n,g=m,c=1,n=s
राजा राजन् pos=n,g=m,c=1,n=s
रथाद् रथ pos=n,g=m,c=5,n=s
आप्लुत्य आप्लु pos=vi
भारत भारत pos=n,g=m,c=8,n=s
पर्यष्वजत् परिष्वज् pos=v,p=3,n=s,l=lan
तदा तदा pos=i
कृष्णौ कृष्ण pos=n,g=m,c=2,n=d
आनन्द आनन्द pos=n,comp=y
अश्रु अश्रु pos=n,comp=y
परिप्लुतः परिप्लु pos=va,g=m,c=1,n=s,f=part