Original

द्विविधं कर्म शूराणां युद्धे जयपराजयौ ।तौ चाप्यनित्यौ राधेय वासवस्यापि युध्यतः ॥ ९ ॥

Segmented

द्विविधम् कर्म शूराणाम् युद्धे जय-पराजयौ तौ च अपि अनित्यौ राधेय वासवस्य अपि युध्यतः

Analysis

Word Lemma Parse
द्विविधम् द्विविध pos=a,g=n,c=1,n=s
कर्म कर्मन् pos=n,g=n,c=1,n=s
शूराणाम् शूर pos=n,g=m,c=6,n=p
युद्धे युद्ध pos=n,g=n,c=7,n=s
जय जय pos=n,comp=y
पराजयौ पराजय pos=n,g=m,c=1,n=d
तौ तद् pos=n,g=m,c=1,n=d
pos=i
अपि अपि pos=i
अनित्यौ अनित्य pos=a,g=m,c=1,n=d
राधेय राधेय pos=n,g=m,c=8,n=s
वासवस्य वासव pos=n,g=m,c=6,n=s
अपि अपि pos=i
युध्यतः युध् pos=va,g=m,c=6,n=s,f=part