Original

तच्छ्रुत्वा वचनं तस्य भीमस्यामितविक्रमः ।ततोऽर्जुनोऽब्रवीत्कर्णं किंचिदभ्येत्य संयुगे ॥ ७ ॥

Segmented

तत् श्रुत्वा वचनम् तस्य भीमस्य अमित-विक्रमः ततो ऽर्जुनो ऽब्रवीत् कर्णम् किंचिद् अभ्येत्य संयुगे

Analysis

Word Lemma Parse
तत् तद् pos=n,g=n,c=2,n=s
श्रुत्वा श्रु pos=vi
वचनम् वचन pos=n,g=n,c=2,n=s
तस्य तद् pos=n,g=n,c=6,n=s
भीमस्य भीम pos=n,g=m,c=6,n=s
अमित अमित pos=a,comp=y
विक्रमः विक्रम pos=n,g=m,c=1,n=s
ततो ततस् pos=i
ऽर्जुनो अर्जुन pos=n,g=m,c=1,n=s
ऽब्रवीत् ब्रू pos=v,p=3,n=s,l=lan
कर्णम् कर्ण pos=n,g=m,c=2,n=s
किंचिद् कश्चित् pos=n,g=n,c=2,n=s
अभ्येत्य अभ्ये pos=vi
संयुगे संयुग pos=n,g=n,c=7,n=s