Original

तद्वधाय नरश्रेष्ठ स्मरैतद्वचनं मम ।यथा भवति तत्सत्यं तथा कुरु धनंजय ॥ ६ ॥

Segmented

तद्-वधाय नर-श्रेष्ठ स्मर एतत् वचनम् मम यथा भवति तत् सत्यम् तथा कुरु धनंजय

Analysis

Word Lemma Parse
तद् तद् pos=n,comp=y
वधाय वध pos=n,g=m,c=4,n=s
नर नर pos=n,comp=y
श्रेष्ठ श्रेष्ठ pos=a,g=m,c=8,n=s
स्मर स्मृ pos=v,p=2,n=s,l=lot
एतत् एतद् pos=n,g=n,c=2,n=s
वचनम् वचन pos=n,g=n,c=2,n=s
मम मद् pos=n,g=,c=6,n=s
यथा यथा pos=i
भवति भू pos=v,p=3,n=s,l=lat
तत् तद् pos=n,g=n,c=1,n=s
सत्यम् सत्य pos=n,g=n,c=1,n=s
तथा तथा pos=i
कुरु कृ pos=v,p=2,n=s,l=lot
धनंजय धनंजय pos=n,g=m,c=8,n=s