Original

एतद्व्रतं महाबाहो त्वया सह कृतं मया ।यथैतन्मम कौन्तेय तथा तव न संशयः ॥ ५ ॥

Segmented

एतद् व्रतम् महा-बाहो त्वया सह कृतम् मया यथा एतत् मे कौन्तेय तथा तव न संशयः

Analysis

Word Lemma Parse
एतद् एतद् pos=n,g=n,c=1,n=s
व्रतम् व्रत pos=n,g=n,c=1,n=s
महा महत् pos=a,comp=y
बाहो बाहु pos=n,g=m,c=8,n=s
त्वया त्वद् pos=n,g=,c=3,n=s
सह सह pos=i
कृतम् कृ pos=va,g=n,c=1,n=s,f=part
मया मद् pos=n,g=,c=3,n=s
यथा यथा pos=i
एतत् एतद् pos=n,g=n,c=1,n=s
मे मद् pos=n,g=,c=6,n=s
कौन्तेय कौन्तेय pos=n,g=m,c=8,n=s
तथा तथा pos=i
तव त्वद् pos=n,g=,c=6,n=s
pos=i
संशयः संशय pos=n,g=m,c=1,n=s