Original

संस्यूतान्वाजिभिः सार्धं धरण्यां पश्य चापरान् ।पदातिसादिसंघांश्च क्षतजौघपरिप्लुतान् ॥ ४० ॥

Segmented

संस्यूतान् वाजिभिः सार्धम् धरण्याम् पश्य च अपरान् पदाति-सादि-सङ्घान् च क्षतज-ओघ-परिप्लुतान्

Analysis

Word Lemma Parse
संस्यूतान् संसीव् pos=va,g=m,c=2,n=p,f=part
वाजिभिः वाजिन् pos=n,g=m,c=3,n=p
सार्धम् सार्धम् pos=i
धरण्याम् धरणी pos=n,g=f,c=7,n=s
पश्य पश् pos=v,p=2,n=s,l=lot
pos=i
अपरान् अपर pos=n,g=m,c=2,n=p
पदाति पदाति pos=n,comp=y
सादि सादिन् pos=n,comp=y
सङ्घान् संघ pos=n,g=m,c=2,n=p
pos=i
क्षतज क्षतज pos=n,comp=y
ओघ ओघ pos=n,comp=y
परिप्लुतान् परिप्लु pos=va,g=m,c=2,n=p,f=part