Original

इति मामब्रवीत्कर्णः पश्यतस्ते धनंजय ।एवं वक्ता च मे वध्यस्तेन चोक्तोऽस्मि भारत ॥ ४ ॥

Segmented

इति माम् अब्रवीत् कर्णः पश्यतः ते धनंजय एवम् वक्ता च मे वध्यः तेन च उक्तवान् ऽस्मि भारत

Analysis

Word Lemma Parse
इति इति pos=i
माम् मद् pos=n,g=,c=2,n=s
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan
कर्णः कर्ण pos=n,g=m,c=1,n=s
पश्यतः दृश् pos=va,g=m,c=6,n=s,f=part
ते त्वद् pos=n,g=,c=6,n=s
धनंजय धनंजय pos=n,g=m,c=8,n=s
एवम् एवम् pos=i
वक्ता वक्तृ pos=a,g=m,c=1,n=s
pos=i
मे मद् pos=n,g=,c=6,n=s
वध्यः वध् pos=va,g=m,c=1,n=s,f=krtya
तेन तद् pos=n,g=m,c=3,n=s
pos=i
उक्तवान् वच् pos=va,g=m,c=1,n=s,f=part
ऽस्मि अस् pos=v,p=1,n=s,l=lat
भारत भारत pos=n,g=m,c=8,n=s