Original

कुथाभिश्च विचित्राभिर्वरूथैश्च महाधनैः ।संस्तीर्णां वसुधां पश्य चित्रपट्टैरिवावृताम् ॥ ३८ ॥

Segmented

कुथाभिः च विचित्राभिः वरूथैः च महाधनैः संस्तीर्णाम् वसुधाम् पश्य चित्र-पट्टैः इव आवृताम्

Analysis

Word Lemma Parse
कुथाभिः कुथ pos=n,g=f,c=3,n=p
pos=i
विचित्राभिः विचित्र pos=a,g=f,c=3,n=p
वरूथैः वरूथ pos=n,g=n,c=3,n=p
pos=i
महाधनैः महाधन pos=a,g=n,c=3,n=p
संस्तीर्णाम् संस्तृ pos=va,g=f,c=2,n=s,f=part
वसुधाम् वसुधा pos=n,g=f,c=2,n=s
पश्य पश् pos=v,p=2,n=s,l=lot
चित्र चित्र pos=a,comp=y
पट्टैः पट्ट pos=n,g=m,c=3,n=p
इव इव pos=i
आवृताम् आवृ pos=va,g=f,c=2,n=s,f=part