Original

चामरैर्व्यजनैश्चित्रैर्ध्वजैश्चाश्वरथद्विपैः ।विविधैश्च परिस्तोमैरश्वानां च प्रकीर्णकैः ॥ ३७ ॥

Segmented

चामरैः व्यजनैः चित्रैः ध्वजैः च अश्व-रथ-द्विपैः विविधैः च परिस्तोमैः अश्वानाम् च प्रकीर्णकैः

Analysis

Word Lemma Parse
चामरैः चामर pos=n,g=n,c=3,n=p
व्यजनैः व्यजन pos=n,g=n,c=3,n=p
चित्रैः चित्र pos=a,g=n,c=3,n=p
ध्वजैः ध्वज pos=n,g=m,c=3,n=p
pos=i
अश्व अश्व pos=n,comp=y
रथ रथ pos=n,comp=y
द्विपैः द्विप pos=n,g=m,c=3,n=p
विविधैः विविध pos=a,g=m,c=3,n=p
pos=i
परिस्तोमैः परिस्तोम pos=n,g=m,c=3,n=p
अश्वानाम् अश्व pos=n,g=m,c=6,n=p
pos=i
प्रकीर्णकैः प्रकीर्णक pos=n,g=n,c=3,n=p