Original

वर्मभिश्चर्मभिर्हारैः शिरोभिश्च सकुण्डलैः ।उष्णीषैर्मुकुटैः स्रग्भिश्चूडामणिभिरम्बरैः ॥ ३५ ॥

Segmented

वर्मन् चर्मभिः हारैः शिरोभिः च स कुण्डलैः उष्णीषैः मुकुटैः स्रग्भिः चूडामणि अम्बरैः

Analysis

Word Lemma Parse
वर्मन् वर्मन् pos=n,g=n,c=3,n=p
चर्मभिः चर्मन् pos=n,g=n,c=3,n=p
हारैः हार pos=n,g=m,c=3,n=p
शिरोभिः शिरस् pos=n,g=n,c=3,n=p
pos=i
pos=i
कुण्डलैः कुण्डल pos=n,g=n,c=3,n=p
उष्णीषैः उष्णीष pos=n,g=m,c=3,n=p
मुकुटैः मुकुट pos=n,g=m,c=3,n=p
स्रग्भिः स्रज् pos=n,g=,c=3,n=p
चूडामणि चूडामणि pos=n,g=m,c=3,n=p
अम्बरैः अम्बर pos=n,g=n,c=3,n=p