Original

तेषां शरैः स्वर्णपुङ्खैः शस्त्रैश्च विविधैः शितैः ।वाहनैरायुधैश्चैव संपूर्णां पश्य मेदिनीम् ॥ ३४ ॥

Segmented

तेषाम् शरैः स्वर्ण-पुङ्खैः शस्त्रैः च विविधैः शितैः वाहनैः आयुधैः च एव सम्पूर्णाम् पश्य मेदिनीम्

Analysis

Word Lemma Parse
तेषाम् तद् pos=n,g=m,c=6,n=p
शरैः शर pos=n,g=m,c=3,n=p
स्वर्ण स्वर्ण pos=n,comp=y
पुङ्खैः पुङ्ख pos=n,g=m,c=3,n=p
शस्त्रैः शस्त्र pos=n,g=n,c=3,n=p
pos=i
विविधैः विविध pos=a,g=n,c=3,n=p
शितैः शा pos=va,g=n,c=3,n=p,f=part
वाहनैः वाहन pos=n,g=n,c=3,n=p
आयुधैः आयुध pos=n,g=n,c=3,n=p
pos=i
एव एव pos=i
सम्पूर्णाम् सम्पृ pos=va,g=f,c=2,n=s,f=part
पश्य पश् pos=v,p=2,n=s,l=lot
मेदिनीम् मेदिनी pos=n,g=f,c=2,n=s