Original

ससत्त्वा गतसत्त्वाश्च प्रभया परया युताः ।सजीवा इव लक्ष्यन्ते गतसत्त्वा नराधिपाः ॥ ३३ ॥

Segmented

स सत्त्वाः गतसत्त्वाः च प्रभया परया युताः स जीवाः इव लक्ष्यन्ते गतसत्त्वा नराधिपाः

Analysis

Word Lemma Parse
pos=i
सत्त्वाः सत्त्व pos=n,g=m,c=1,n=p
गतसत्त्वाः गतसत्त्व pos=a,g=m,c=1,n=p
pos=i
प्रभया प्रभा pos=n,g=f,c=3,n=s
परया पर pos=n,g=f,c=3,n=s
युताः युत pos=a,g=m,c=1,n=p
pos=i
जीवाः जीव pos=n,g=m,c=1,n=p
इव इव pos=i
लक्ष्यन्ते लक्षय् pos=v,p=3,n=p,l=lat
गतसत्त्वा गतसत्त्व pos=a,g=m,c=1,n=p
नराधिपाः नराधिप pos=n,g=m,c=1,n=p