Original

श्रीकृष्ण उवाच ।प्रार्थयन्तो जयं युद्धे प्रथितं च महद्यशः ।पृथिव्यां शेरते शूराः पार्थिवास्त्वच्छरैर्हताः ॥ ३१ ॥

Segmented

श्री-कृष्णः उवाच प्रार्थयन्तो जयम् युद्धे प्रथितम् च महद् यशः पृथिव्याम् शेरते शूराः पार्थिवाः त्वद्-शरैः हताः

Analysis

Word Lemma Parse
श्री श्री pos=n,comp=y
कृष्णः कृष्ण pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
प्रार्थयन्तो प्रार्थय् pos=va,g=m,c=1,n=p,f=part
जयम् जय pos=n,g=m,c=2,n=s
युद्धे युद्ध pos=n,g=n,c=7,n=s
प्रथितम् प्रथ् pos=va,g=n,c=2,n=s,f=part
pos=i
महद् महत् pos=a,g=n,c=2,n=s
यशः यशस् pos=n,g=n,c=2,n=s
पृथिव्याम् पृथिवी pos=n,g=f,c=7,n=s
शेरते शी pos=v,p=3,n=p,l=lat
शूराः शूर pos=n,g=m,c=1,n=p
पार्थिवाः पार्थिव pos=n,g=m,c=1,n=p
त्वद् त्वद् pos=n,comp=y
शरैः शर pos=n,g=m,c=3,n=p
हताः हन् pos=va,g=m,c=1,n=p,f=part