Original

तवैव भारो वार्ष्णेय तवैव विजयः प्रभो ।वर्धनीयास्तव वयं प्रेष्याश्च मधुसूदन ॥ २९ ॥

Segmented

ते एव भारो वार्ष्णेय ते एव विजयः प्रभो वृध् ते वयम् प्रेष्याः च मधुसूदन

Analysis

Word Lemma Parse
ते त्वद् pos=n,g=,c=6,n=s
एव एव pos=i
भारो भार pos=n,g=m,c=1,n=s
वार्ष्णेय वार्ष्णेय pos=n,g=m,c=8,n=s
ते त्वद् pos=n,g=,c=6,n=s
एव एव pos=i
विजयः विजय pos=n,g=m,c=1,n=s
प्रभो प्रभु pos=a,g=m,c=8,n=s
वृध् वृध् pos=va,g=m,c=1,n=p,f=krtya
ते त्वद् pos=n,g=,c=6,n=s
वयम् मद् pos=n,g=,c=1,n=p
प्रेष्याः प्रेष्य pos=n,g=m,c=1,n=p
pos=i
मधुसूदन मधुसूदन pos=n,g=m,c=8,n=s