Original

अनाश्चर्यो जयस्तेषां येषां नाथोऽसि माधव ।त्वत्प्रसादान्महीं कृत्स्नां संप्राप्स्यति युधिष्ठिरः ॥ २८ ॥

Segmented

अनाश्चर्यो जयः तेषाम् येषाम् नाथो ऽसि माधव त्वद्-प्रसादात् महीम् कृत्स्नाम् सम्प्राप्स्यति युधिष्ठिरः

Analysis

Word Lemma Parse
अनाश्चर्यो अनाश्चर्य pos=a,g=m,c=1,n=s
जयः जय pos=n,g=m,c=1,n=s
तेषाम् तद् pos=n,g=m,c=6,n=p
येषाम् यद् pos=n,g=m,c=6,n=p
नाथो नाथ pos=n,g=m,c=1,n=s
ऽसि अस् pos=v,p=2,n=s,l=lat
माधव माधव pos=n,g=m,c=8,n=s
त्वद् त्वद् pos=n,comp=y
प्रसादात् प्रसाद pos=n,g=m,c=5,n=s
महीम् मही pos=n,g=f,c=2,n=s
कृत्स्नाम् कृत्स्न pos=a,g=f,c=2,n=s
सम्प्राप्स्यति सम्प्राप् pos=v,p=3,n=s,l=lrt
युधिष्ठिरः युधिष्ठिर pos=n,g=m,c=1,n=s