Original

तव वीर्यं बलं चैव रुद्रशक्रान्तकोपमम् ।नेदृशं शक्नुयात्कश्चिद्रणे कर्तुं पराक्रमम् ।यादृशं कृतवानद्य त्वमेकः शत्रुतापनः ॥ २५ ॥

Segmented

तव वीर्यम् बलम् च एव रुद्र-शक्र-अन्तक-उपमम् न ईदृशम् शक्नुयात् कश्चिद् रणे कर्तुम् पराक्रमम् यादृशम् कृतवान् अद्य त्वम् एकः शत्रु-तापनः

Analysis

Word Lemma Parse
तव त्वद् pos=n,g=,c=6,n=s
वीर्यम् वीर्य pos=n,g=n,c=1,n=s
बलम् बल pos=n,g=n,c=1,n=s
pos=i
एव एव pos=i
रुद्र रुद्र pos=n,comp=y
शक्र शक्र pos=n,comp=y
अन्तक अन्तक pos=n,comp=y
उपमम् उपम pos=a,g=n,c=1,n=s
pos=i
ईदृशम् ईदृश pos=a,g=m,c=2,n=s
शक्नुयात् शक् pos=v,p=3,n=s,l=vidhilin
कश्चिद् कश्चित् pos=n,g=m,c=1,n=s
रणे रण pos=n,g=m,c=7,n=s
कर्तुम् कृ pos=vi
पराक्रमम् पराक्रम pos=n,g=m,c=2,n=s
यादृशम् यादृश pos=a,g=m,c=2,n=s
कृतवान् कृ pos=va,g=m,c=1,n=s,f=part
अद्य अद्य pos=i
त्वम् त्वद् pos=n,g=,c=1,n=s
एकः एक pos=n,g=m,c=1,n=s
शत्रु शत्रु pos=n,comp=y
तापनः तापन pos=a,g=m,c=1,n=s