Original

महाप्रभावा बहवस्त्वया तुल्याधिकापि वा ।समेताः पृथिवीपाला धार्तराष्ट्रस्य कारणात् ।ते त्वां प्राप्य रणे क्रुद्धं नाभ्यवर्तन्त दंशिताः ॥ २४ ॥

Segmented

महा-प्रभावाः बहवः त्वया तुल्य-अधिकाः अपि वा समेताः पृथिवीपाला धार्तराष्ट्रस्य कारणात् ते त्वाम् प्राप्य रणे क्रुद्धम् न अभ्यवर्तन्त दंशिताः

Analysis

Word Lemma Parse
महा महत् pos=a,comp=y
प्रभावाः प्रभाव pos=n,g=m,c=1,n=p
बहवः बहु pos=a,g=m,c=1,n=p
त्वया त्वद् pos=n,g=,c=3,n=s
तुल्य तुल्य pos=a,comp=y
अधिकाः अधिक pos=a,g=m,c=1,n=p
अपि अपि pos=i
वा वा pos=i
समेताः समे pos=va,g=m,c=1,n=p,f=part
पृथिवीपाला पृथिवीपाल pos=n,g=m,c=1,n=p
धार्तराष्ट्रस्य धार्तराष्ट्र pos=n,g=m,c=6,n=s
कारणात् कारण pos=n,g=n,c=5,n=s
ते तद् pos=n,g=m,c=1,n=p
त्वाम् त्वद् pos=n,g=,c=2,n=s
प्राप्य प्राप् pos=vi
रणे रण pos=n,g=m,c=7,n=s
क्रुद्धम् क्रुध् pos=va,g=m,c=2,n=s,f=part
pos=i
अभ्यवर्तन्त अभिवृत् pos=v,p=3,n=p,l=lan
दंशिताः दंशय् pos=va,g=m,c=1,n=p,f=part