Original

न तं पश्यामि लोकेषु चिन्तयन्पुरुषं क्वचित् ।त्वदृते पुरुषव्याघ्र य एतद्योधयेद्बलम् ॥ २३ ॥

Segmented

न तम् पश्यामि लोकेषु चिन्तयन् पुरुषम् क्वचित् त्वद् ऋते पुरुष-व्याघ्र य एतद् योधयेद् बलम्

Analysis

Word Lemma Parse
pos=i
तम् तद् pos=n,g=m,c=2,n=s
पश्यामि दृश् pos=v,p=1,n=s,l=lat
लोकेषु लोक pos=n,g=m,c=7,n=p
चिन्तयन् चिन्तय् pos=va,g=m,c=1,n=s,f=part
पुरुषम् पुरुष pos=n,g=m,c=2,n=s
क्वचित् क्वचिद् pos=i
त्वद् त्वद् pos=n,g=,c=5,n=s
ऋते ऋते pos=i
पुरुष पुरुष pos=n,comp=y
व्याघ्र व्याघ्र pos=n,g=m,c=8,n=s
यद् pos=n,g=m,c=1,n=s
एतद् एतद् pos=n,g=n,c=2,n=s
योधयेद् योधय् pos=v,p=3,n=s,l=vidhilin
बलम् बल pos=n,g=n,c=2,n=s