Original

ततो राजन्हृषीकेशः संग्रामशिरसि स्थितम् ।तीर्णप्रतिज्ञं बीभत्सुं परिष्वज्येदमब्रवीत् ॥ २० ॥

Segmented

ततो राजन् हृषीकेशः संग्राम-शिरसि स्थितम् तीर्ण-प्रतिज्ञम् बीभत्सुम् परिष्वज्य इदम् अब्रवीत्

Analysis

Word Lemma Parse
ततो ततस् pos=i
राजन् राजन् pos=n,g=m,c=8,n=s
हृषीकेशः हृषीकेश pos=n,g=m,c=1,n=s
संग्राम संग्राम pos=n,comp=y
शिरसि शिरस् pos=n,g=n,c=7,n=s
स्थितम् स्था pos=va,g=m,c=2,n=s,f=part
तीर्ण तृ pos=va,comp=y,f=part
प्रतिज्ञम् प्रतिज्ञा pos=n,g=m,c=2,n=s
बीभत्सुम् बीभत्सु pos=n,g=m,c=2,n=s
परिष्वज्य परिष्वज् pos=vi
इदम् इदम् pos=n,g=n,c=2,n=s
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan