Original

संजय उवाच ।विरथो भीमसेनो वै कर्णवाक्शल्यपीडितः ।अमर्षवशमापन्नः फल्गुनं वाक्यमब्रवीत् ॥ २ ॥

Segmented

संजय उवाच विरथो भीमसेनो वै कर्ण-वाच्-शल्य-पीडितः अमर्ष-वशम् आपन्नः फल्गुनम् वाक्यम् अब्रवीत्

Analysis

Word Lemma Parse
संजय संजय pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
विरथो विरथ pos=a,g=m,c=1,n=s
भीमसेनो भीमसेन pos=n,g=m,c=1,n=s
वै वै pos=i
कर्ण कर्ण pos=n,comp=y
वाच् वाच् pos=n,comp=y
शल्य शल्य pos=n,comp=y
पीडितः पीडय् pos=va,g=m,c=1,n=s,f=part
अमर्ष अमर्ष pos=n,comp=y
वशम् वश pos=n,g=m,c=2,n=s
आपन्नः आपद् pos=va,g=m,c=1,n=s,f=part
फल्गुनम् फल्गुन pos=n,g=m,c=2,n=s
वाक्यम् वाक्य pos=n,g=n,c=2,n=s
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan