Original

अर्जुनेन प्रतिज्ञाते वधे कर्णसुतस्य तु ।महान्सुतुमुलः शब्दो बभूव रथिनां तदा ॥ १८ ॥

Segmented

अर्जुनेन प्रतिज्ञाते वधे कर्ण-सुतस्य तु महान् सु तुमुलः शब्दो बभूव रथिनाम् तदा

Analysis

Word Lemma Parse
अर्जुनेन अर्जुन pos=n,g=m,c=3,n=s
प्रतिज्ञाते प्रतिज्ञा pos=va,g=m,c=7,n=s,f=part
वधे वध pos=n,g=m,c=7,n=s
कर्ण कर्ण pos=n,comp=y
सुतस्य सुत pos=n,g=m,c=6,n=s
तु तु pos=i
महान् महत् pos=a,g=m,c=1,n=s
सु सु pos=i
तुमुलः तुमुल pos=a,g=m,c=1,n=s
शब्दो शब्द pos=n,g=m,c=1,n=s
बभूव भू pos=v,p=3,n=s,l=lit
रथिनाम् रथिन् pos=n,g=m,c=6,n=p
तदा तदा pos=i