Original

त्वां च मूढाकृतप्रज्ञमतिमानिनमाहवे ।दृष्ट्वा दुर्योधनो मन्दो भृशं तप्स्यति पातितम् ॥ १७ ॥

Segmented

त्वाम् च मूढ-अकृत-प्रज्ञम् अतिमानिनम् आहवे दृष्ट्वा दुर्योधनो मन्दो भृशम् तप्स्यति पातितम्

Analysis

Word Lemma Parse
त्वाम् त्वद् pos=n,g=,c=2,n=s
pos=i
मूढ मुह् pos=va,comp=y,f=part
अकृत अकृत pos=a,comp=y
प्रज्ञम् प्रज्ञा pos=n,g=m,c=2,n=s
अतिमानिनम् अतिमानिन् pos=a,g=m,c=2,n=s
आहवे आहव pos=n,g=m,c=7,n=s
दृष्ट्वा दृश् pos=vi
दुर्योधनो दुर्योधन pos=n,g=m,c=1,n=s
मन्दो मन्द pos=a,g=m,c=1,n=s
भृशम् भृशम् pos=i
तप्स्यति तप् pos=v,p=3,n=s,l=lrt
पातितम् पातय् pos=va,g=m,c=2,n=s,f=part