Original

हन्तास्मि वृषसेनं ते प्रेक्षमाणस्य संयुगे ।ये चान्येऽप्युपयास्यन्ति बुद्धिमोहेन मां नृपाः ।तांश्च सर्वान्हनिष्यामि सत्येनायुधमालभे ॥ १६ ॥

Segmented

हन्तास्मि वृषसेनम् ते प्रेक्षमाणस्य संयुगे ये च अन्ये अपि उपयास्यन्ति बुद्धि-मोहेन माम् नृपाः तान् च सर्वान् हनिष्यामि सत्येन आयुधम् आलभे

Analysis

Word Lemma Parse
हन्तास्मि हन् pos=v,p=1,n=s,l=lrt
वृषसेनम् वृषसेन pos=n,g=m,c=2,n=s
ते त्वद् pos=n,g=,c=6,n=s
प्रेक्षमाणस्य प्रेक्ष् pos=va,g=m,c=6,n=s,f=part
संयुगे संयुग pos=n,g=n,c=7,n=s
ये यद् pos=n,g=m,c=1,n=p
pos=i
अन्ये अन्य pos=n,g=m,c=1,n=p
अपि अपि pos=i
उपयास्यन्ति उपया pos=v,p=3,n=p,l=lrt
बुद्धि बुद्धि pos=n,comp=y
मोहेन मोह pos=n,g=m,c=3,n=s
माम् मद् pos=n,g=,c=2,n=s
नृपाः नृप pos=n,g=m,c=1,n=p
तान् तद् pos=n,g=m,c=2,n=p
pos=i
सर्वान् सर्व pos=n,g=m,c=2,n=p
हनिष्यामि हन् pos=v,p=1,n=s,l=lrt
सत्येन सत्य pos=n,g=n,c=3,n=s
आयुधम् आयुध pos=n,g=n,c=2,n=s
आलभे आलभ् pos=v,p=1,n=s,l=lat