Original

तस्माद्वध्योऽसि मे मूढ सभृत्यबलवाहनः ।कुरु त्वं सर्वकृत्यानि महत्ते भयमागतम् ॥ १५ ॥

Segmented

तस्माद् वध्यो ऽसि मे मूढ स भृत्य-बल-वाहनः कुरु त्वम् सर्व-कृत्यानि महत् ते भयम् आगतम्

Analysis

Word Lemma Parse
तस्माद् तस्मात् pos=i
वध्यो वध् pos=va,g=m,c=1,n=s,f=krtya
ऽसि अस् pos=v,p=2,n=s,l=lat
मे मद् pos=n,g=,c=6,n=s
मूढ मुह् pos=va,g=m,c=8,n=s,f=part
pos=i
भृत्य भृत्य pos=n,comp=y
बल बल pos=n,comp=y
वाहनः वाहन pos=n,g=m,c=1,n=s
कुरु कृ pos=v,p=2,n=s,l=lot
त्वम् त्वद् pos=n,g=,c=1,n=s
सर्व सर्व pos=n,comp=y
कृत्यानि कृत्य pos=n,g=n,c=2,n=p
महत् महत् pos=a,g=n,c=1,n=s
ते त्वद् pos=n,g=,c=4,n=s
भयम् भय pos=n,g=n,c=1,n=s
आगतम् आगम् pos=va,g=n,c=1,n=s,f=part