Original

तस्मादस्यावलेपस्य सद्यः फलमवाप्नुहि ।त्वया तस्य धनुश्छिन्नमात्मनाशाय दुर्मते ॥ १४ ॥

Segmented

तस्माद् अस्य अवलेपस्य सद्यः फलम् अवाप्नुहि त्वया तस्य धनुः छिन्नम् आत्म-नाशाय दुर्मते

Analysis

Word Lemma Parse
तस्माद् तस्मात् pos=i
अस्य इदम् pos=n,g=m,c=6,n=s
अवलेपस्य अवलेप pos=n,g=m,c=6,n=s
सद्यः सद्यस् pos=i
फलम् फल pos=n,g=n,c=2,n=s
अवाप्नुहि अवाप् pos=v,p=2,n=s,l=lot
त्वया त्वद् pos=n,g=,c=3,n=s
तस्य तद् pos=n,g=m,c=6,n=s
धनुः धनुस् pos=n,g=n,c=1,n=s
छिन्नम् छिद् pos=va,g=n,c=1,n=s,f=part
आत्म आत्मन् pos=n,comp=y
नाशाय नाश pos=n,g=m,c=4,n=s
दुर्मते दुर्मति pos=a,g=m,c=8,n=s