Original

यस्मात्तु बहु रूक्षं च श्रावितस्ते वृकोदरः ।परोक्षं यच्च सौभद्रो युष्माभिर्निहतो मम ॥ १३ ॥

Segmented

यस्मात् तु बहु रूक्षम् च श्रावितः ते वृकोदरः परोक्षम् यत् च सौभद्रो युष्माभिः निहतो मम

Analysis

Word Lemma Parse
यस्मात् यस्मात् pos=i
तु तु pos=i
बहु बहु pos=a,g=n,c=2,n=s
रूक्षम् रूक्ष pos=a,g=n,c=2,n=s
pos=i
श्रावितः श्रावय् pos=va,g=m,c=1,n=s,f=part
ते त्वद् pos=n,g=,c=6,n=s
वृकोदरः वृकोदर pos=n,g=m,c=1,n=s
परोक्षम् परोक्ष pos=a,g=n,c=2,n=s
यत् यत् pos=i
pos=i
सौभद्रो सौभद्र pos=n,g=m,c=1,n=s
युष्माभिः त्वद् pos=n,g=,c=3,n=p
निहतो निहन् pos=va,g=m,c=1,n=s,f=part
मम मद् pos=n,g=,c=6,n=s