Original

पश्यतां सर्वसैन्यानां केशवस्य ममैव च ।विरथो भीमसेनेन कृतोऽसि बहुशो रणे ।न च त्वां परुषं किंचिदुक्तवान्पण्डुनन्दनः ॥ १२ ॥

Segmented

पश्यताम् सर्व-सैन्यानाम् केशवस्य मे एव च विरथो भीमसेनेन कृतो ऽसि बहुशो रणे

Analysis

Word Lemma Parse
पश्यताम् दृश् pos=va,g=m,c=6,n=p,f=part
सर्व सर्व pos=n,comp=y
सैन्यानाम् सैन्य pos=n,g=m,c=6,n=p
केशवस्य केशव pos=n,g=m,c=6,n=s
मे मद् pos=n,g=,c=6,n=s
एव एव pos=i
pos=i
विरथो विरथ pos=a,g=m,c=1,n=s
भीमसेनेन भीमसेन pos=n,g=m,c=3,n=s
कृतो कृ pos=va,g=m,c=1,n=s,f=part
ऽसि अस् pos=v,p=2,n=s,l=lat
बहुशो बहुशस् pos=i
रणे रण pos=n,g=m,c=7,n=s