Original

अधर्मस्त्वेष राधेय यत्त्वं भीममवोचथाः ।युद्धधर्मं विजानन्वै युध्यन्तमपलायिनम् ।पूरयन्तं यथाशक्ति शूरकर्माहवे तथा ॥ ११ ॥

Segmented

अधर्मः तु एष राधेय यत् त्वम् भीमम् अवोचथाः युद्ध-धर्मम् विजानन् वै युध्यन्तम् अपलायिनम् पूरयन्तम् यथाशक्ति शूर-कर्म आहवे तथा

Analysis

Word Lemma Parse
अधर्मः अधर्म pos=n,g=m,c=1,n=s
तु तु pos=i
एष एतद् pos=n,g=m,c=1,n=s
राधेय राधेय pos=n,g=m,c=8,n=s
यत् यद् pos=n,g=n,c=2,n=s
त्वम् त्वद् pos=n,g=,c=1,n=s
भीमम् भीम pos=n,g=m,c=2,n=s
अवोचथाः वच् pos=v,p=2,n=s,l=lun
युद्ध युद्ध pos=n,comp=y
धर्मम् धर्म pos=n,g=m,c=2,n=s
विजानन् विज्ञा pos=va,g=m,c=1,n=s,f=part
वै वै pos=i
युध्यन्तम् युध् pos=va,g=m,c=2,n=s,f=part
अपलायिनम् अपलायिन् pos=a,g=m,c=2,n=s
पूरयन्तम् पूरय् pos=va,g=m,c=2,n=s,f=part
यथाशक्ति यथाशक्ति pos=i
शूर शूर pos=n,comp=y
कर्म कर्मन् pos=n,g=n,c=2,n=s
आहवे आहव pos=n,g=m,c=7,n=s
तथा तथा pos=i