Original

धृतराष्ट्र उवाच ।तथा गतेषु शूरेषु तेषां मम च संजय ।किं वै भीमस्तदाकार्षीत्तन्ममाचक्ष्व संजय ॥ १ ॥

Segmented

धृतराष्ट्र उवाच तथा गतेषु शूरेषु तेषाम् मम च संजय किम् वै भीमः तदा अकार्षीत् तत् मे आचक्ष्व संजय

Analysis

Word Lemma Parse
धृतराष्ट्र धृतराष्ट्र pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
तथा तथा pos=i
गतेषु गम् pos=va,g=m,c=7,n=p,f=part
शूरेषु शूर pos=n,g=m,c=7,n=p
तेषाम् तद् pos=n,g=m,c=6,n=p
मम मद् pos=n,g=,c=6,n=s
pos=i
संजय संजय pos=n,g=m,c=8,n=s
किम् pos=n,g=n,c=2,n=s
वै वै pos=i
भीमः भीम pos=n,g=m,c=1,n=s
तदा तदा pos=i
अकार्षीत् कृ pos=v,p=3,n=s,l=lun
तत् तद् pos=n,g=n,c=2,n=s
मे मद् pos=n,g=,c=6,n=s
आचक्ष्व आचक्ष् pos=v,p=2,n=s,l=lan
संजय संजय pos=n,g=m,c=8,n=s