Original

भीष्मं प्रमुखतः कृत्वा भगदत्तं च मारिष ।एवमेष क्षयो वृत्तो राजन्दुर्मन्त्रिते तव ॥ ८८ ॥

Segmented

भीष्मम् प्रमुखतः कृत्वा भगदत्तम् च मारिष एवम् एष क्षयो वृत्तो राजन् दुर्मन्त्रिते तव

Analysis

Word Lemma Parse
भीष्मम् भीष्म pos=n,g=m,c=2,n=s
प्रमुखतः प्रमुखतस् pos=i
कृत्वा कृ pos=vi
भगदत्तम् भगदत्त pos=n,g=m,c=2,n=s
pos=i
मारिष मारिष pos=n,g=m,c=8,n=s
एवम् एवम् pos=i
एष एतद् pos=n,g=m,c=1,n=s
क्षयो क्षय pos=n,g=m,c=1,n=s
वृत्तो वृत् pos=va,g=m,c=1,n=s,f=part
राजन् राजन् pos=n,g=m,c=8,n=s
दुर्मन्त्रिते दुर्मन्त्रित pos=a,g=m,c=7,n=s
तव त्वद् pos=n,g=,c=6,n=s