Original

भूयश्चापि निबोध त्वं तवापनयजं क्षयम् ।एकत्रिंशत्तव सुता भीमसेनेन पातिताः ॥ ८६ ॥

Segmented

भूयस् च अपि निबोध त्वम् ते अपनय-जम् क्षयम् एकत्रिंशत् तव सुता भीमसेनेन पातिताः

Analysis

Word Lemma Parse
भूयस् भूयस् pos=i
pos=i
अपि अपि pos=i
निबोध निबुध् pos=v,p=2,n=s,l=lot
त्वम् त्वद् pos=n,g=,c=1,n=s
ते त्वद् pos=n,g=,c=6,n=s
अपनय अपनय pos=n,comp=y
जम् pos=a,g=m,c=2,n=s
क्षयम् क्षय pos=n,g=m,c=2,n=s
एकत्रिंशत् एकत्रिंशत् pos=n,g=f,c=1,n=s
तव त्वद् pos=n,g=,c=6,n=s
सुता सुत pos=n,g=m,c=1,n=p
भीमसेनेन भीमसेन pos=n,g=m,c=3,n=s
पातिताः पातय् pos=va,g=m,c=1,n=p,f=part