Original

उपाजह्रुस्तमास्थाय कर्णोऽप्यभ्यद्रवद्रिपून् ।एतत्ते सर्वमाख्यातं यन्मां त्वं परिपृच्छसि ॥ ८५ ॥

Segmented

उपाजह्रुः तम् आस्थाय कर्णो अपि अभ्यद्रवत् रिपून् एतत् ते सर्वम् आख्यातम् यत् माम् त्वम् परिपृच्छसि

Analysis

Word Lemma Parse
उपाजह्रुः उपाहृ pos=v,p=3,n=p,l=lit
तम् तद् pos=n,g=m,c=2,n=s
आस्थाय आस्था pos=vi
कर्णो कर्ण pos=n,g=m,c=1,n=s
अपि अपि pos=i
अभ्यद्रवत् अभिद्रु pos=v,p=3,n=s,l=lan
रिपून् रिपु pos=n,g=m,c=2,n=p
एतत् एतद् pos=n,g=n,c=1,n=s
ते त्वद् pos=n,g=,c=4,n=s
सर्वम् सर्व pos=n,g=n,c=1,n=s
आख्यातम् आख्या pos=va,g=n,c=1,n=s,f=part
यत् यद् pos=n,g=n,c=2,n=s
माम् मद् pos=n,g=,c=2,n=s
त्वम् त्वद् pos=n,g=,c=1,n=s
परिपृच्छसि परिप्रच्छ् pos=v,p=2,n=s,l=lat