Original

कर्णस्यापि महाराज शङ्खगोक्षीरपाण्डुरैः ।चित्रकाञ्चनसंनाहैः सदश्वैर्वेगवत्तरैः ॥ ८३ ॥

Segmented

कर्णस्य अपि महा-राज शङ्ख-गो क्षीर-पाण्डुरैः चित्र-काञ्चन-संनाहैः सत्-अश्वेभिः वेगवत्तरैः

Analysis

Word Lemma Parse
कर्णस्य कर्ण pos=n,g=m,c=6,n=s
अपि अपि pos=i
महा महत् pos=a,comp=y
राज राज pos=n,g=m,c=8,n=s
शङ्ख शङ्ख pos=n,comp=y
गो गो pos=i
क्षीर क्षीर pos=n,comp=y
पाण्डुरैः पाण्डुर pos=a,g=m,c=3,n=p
चित्र चित्र pos=a,comp=y
काञ्चन काञ्चन pos=n,comp=y
संनाहैः संनाह pos=n,g=m,c=3,n=p
सत् सत् pos=a,comp=y
अश्वेभिः अश्व pos=n,g=m,c=3,n=p
वेगवत्तरैः वेगवत्तर pos=a,g=m,c=3,n=p