Original

तं समारुह्य शैनेयस्तव सैन्यमुपाद्रवत् ।दारुकोऽपि यथाकामं प्रययौ केशवान्तिकम् ॥ ८२ ॥

Segmented

तम् समारुह्य शैनेयः ते सैन्यम् उपाद्रवत् दारुको ऽपि यथाकामम् प्रययौ केशव-अन्तिकम्

Analysis

Word Lemma Parse
तम् तद् pos=n,g=m,c=2,n=s
समारुह्य समारुह् pos=vi
शैनेयः शैनेय pos=n,g=m,c=1,n=s
ते त्वद् pos=n,g=,c=6,n=s
सैन्यम् सैन्य pos=n,g=n,c=2,n=s
उपाद्रवत् उपद्रु pos=v,p=3,n=s,l=lan
दारुको दारुक pos=n,g=m,c=1,n=s
ऽपि अपि pos=i
यथाकामम् यथाकाम pos=a,g=n,c=2,n=s
प्रययौ प्रया pos=v,p=3,n=s,l=lit
केशव केशव pos=n,comp=y
अन्तिकम् अन्तिक pos=n,g=n,c=2,n=s