Original

ते नातिभृशमभ्यघ्नन्विशिखा जयचोदिताः ।बहुत्वात्तु परामार्तिं शराणां तावगच्छताम् ॥ ८ ॥

Segmented

ते न अति भृशम् अभ्यघ्नन् विशिखा जय-चोदिताः बहु-त्वात् तु पराम् आर्तिम् शराणाम् तौ अगच्छताम्

Analysis

Word Lemma Parse
ते तद् pos=n,g=m,c=1,n=p
pos=i
अति अति pos=i
भृशम् भृशम् pos=i
अभ्यघ्नन् अभिहन् pos=v,p=3,n=p,l=lan
विशिखा विशिख pos=n,g=m,c=1,n=p
जय जय pos=n,comp=y
चोदिताः चोदय् pos=va,g=m,c=1,n=p,f=part
बहु बहु pos=a,comp=y
त्वात् त्व pos=n,g=n,c=5,n=s
तु तु pos=i
पराम् पर pos=n,g=f,c=2,n=s
आर्तिम् आर्ति pos=n,g=f,c=2,n=s
शराणाम् शर pos=n,g=m,c=6,n=p
तौ तद् pos=n,g=m,c=1,n=d
अगच्छताम् गम् pos=v,p=3,n=d,l=lan