Original

अश्वैर्वातजवैर्युक्तं हेमभाण्डपरिच्छदैः ।पाण्डुरैरिन्दुसंकाशैः सर्वशब्दातिगैर्दृढैः ॥ ७९ ॥

Segmented

अश्वैः वात-जवैः युक्तम् हेम-भाण्ड-परिच्छदैः पाण्डुरैः इन्दु-संकाशैः सर्व-शब्द-अतिगैः दृढैः

Analysis

Word Lemma Parse
अश्वैः अश्व pos=n,g=m,c=3,n=p
वात वात pos=n,comp=y
जवैः जव pos=n,g=m,c=3,n=p
युक्तम् युज् pos=va,g=m,c=2,n=s,f=part
हेम हेमन् pos=n,comp=y
भाण्ड भाण्ड pos=n,comp=y
परिच्छदैः परिच्छद pos=n,g=m,c=3,n=p
पाण्डुरैः पाण्डुर pos=a,g=m,c=3,n=p
इन्दु इन्दु pos=n,comp=y
संकाशैः संकाश pos=n,g=m,c=3,n=p
सर्व सर्व pos=n,comp=y
शब्द शब्द pos=n,comp=y
अतिगैः अतिग pos=a,g=m,c=3,n=p
दृढैः दृढ pos=a,g=m,c=3,n=p