Original

आयसैः काञ्चनैश्चापि पट्टैर्नद्धं सकूबरम् ।तारासहस्रखचितं सिंहध्वजपताकिनम् ॥ ७८ ॥

Segmented

आयसैः काञ्चनैः च अपि पट्टैः नद्धम् स कूबरम् तारा-सहस्र-खचितम् सिंह-ध्वज-पताकिनम्

Analysis

Word Lemma Parse
आयसैः आयस pos=a,g=m,c=3,n=p
काञ्चनैः काञ्चन pos=a,g=m,c=3,n=p
pos=i
अपि अपि pos=i
पट्टैः पट्ट pos=n,g=m,c=3,n=p
नद्धम् नह् pos=va,g=m,c=2,n=s,f=part
pos=i
कूबरम् कूबर pos=n,g=m,c=2,n=s
तारा तारा pos=n,comp=y
सहस्र सहस्र pos=n,comp=y
खचितम् खच् pos=va,g=m,c=2,n=s,f=part
सिंह सिंह pos=n,comp=y
ध्वज ध्वज pos=n,comp=y
पताकिनम् पताकिन् pos=a,g=m,c=2,n=s