Original

संजय उवाच ।शृणु राजन्यथा तस्य रथमन्यं महामतिः ।दारुकस्यानुजस्तूर्णं कल्पनाविधिकल्पितम् ॥ ७७ ॥

Segmented

संजय उवाच शृणु राजन् यथा तस्य रथम् अन्यम् महामतिः दारुकस्य अनुजः तूर्णम् कल्पना-विधि-कल्पितम्

Analysis

Word Lemma Parse
संजय संजय pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
शृणु श्रु pos=v,p=2,n=s,l=lot
राजन् राजन् pos=n,g=m,c=8,n=s
यथा यथा pos=i
तस्य तद् pos=n,g=m,c=6,n=s
रथम् रथ pos=n,g=m,c=2,n=s
अन्यम् अन्य pos=n,g=m,c=2,n=s
महामतिः महामति pos=a,g=m,c=1,n=s
दारुकस्य दारुक pos=n,g=m,c=6,n=s
अनुजः अनुज pos=n,g=m,c=1,n=s
तूर्णम् तूर्णम् pos=i
कल्पना कल्पना pos=n,comp=y
विधि विधि pos=n,comp=y
कल्पितम् कल्पय् pos=va,g=m,c=2,n=s,f=part