Original

एतदिच्छाम्यहं श्रोतुं कुशलो ह्यसि भाषितुम् ।असह्यं तमहं मन्ये तन्ममाचक्ष्व संजय ॥ ७६ ॥

Segmented

एतद् इच्छामि अहम् श्रोतुम् कुशलो हि असि भाषितुम् असह्यम् तम् अहम् मन्ये तत् मे आचक्ष्व संजय

Analysis

Word Lemma Parse
एतद् एतद् pos=n,g=n,c=2,n=s
इच्छामि इष् pos=v,p=1,n=s,l=lat
अहम् मद् pos=n,g=,c=1,n=s
श्रोतुम् श्रु pos=vi
कुशलो कुशल pos=a,g=m,c=1,n=s
हि हि pos=i
असि अस् pos=v,p=2,n=s,l=lat
भाषितुम् भाष् pos=vi
असह्यम् असह्य pos=a,g=m,c=2,n=s
तम् तद् pos=n,g=m,c=2,n=s
अहम् मद् pos=n,g=,c=1,n=s
मन्ये मन् pos=v,p=1,n=s,l=lat
तत् तद् pos=n,g=n,c=2,n=s
मे मद् pos=n,g=,c=6,n=s
आचक्ष्व आचक्ष् pos=v,p=2,n=s,l=lan
संजय संजय pos=n,g=m,c=8,n=s