Original

दारुकेण समायुक्तं स्वबाहुबलदर्पितः ।कच्चिदन्यं समारूढः स रथं सात्यकिः पुनः ॥ ७५ ॥

Segmented

दारुकेण समायुक्तम् स्व-बाहु-बल-दर्पितः कच्चिद् अन्यम् समारूढः स रथम् सात्यकिः पुनः

Analysis

Word Lemma Parse
दारुकेण दारुक pos=n,g=m,c=3,n=s
समायुक्तम् समायुज् pos=va,g=m,c=2,n=s,f=part
स्व स्व pos=a,comp=y
बाहु बाहु pos=n,comp=y
बल बल pos=n,comp=y
दर्पितः दर्पय् pos=va,g=m,c=1,n=s,f=part
कच्चिद् कच्चित् pos=i
अन्यम् अन्य pos=n,g=m,c=2,n=s
समारूढः समारुह् pos=va,g=m,c=1,n=s,f=part
तद् pos=n,g=m,c=1,n=s
रथम् रथ pos=n,g=m,c=2,n=s
सात्यकिः सात्यकि pos=n,g=m,c=1,n=s
पुनः पुनर् pos=i